bhairav kavach No Further a Mystery

Wiki Article



कालाष्टमी के दिन करें बटुक भैरव कवच का पाठ, मनचाही सिद्धियों की होती है प्राप्ति

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

 

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

पूर्वस्यामसितांगो मां click here दिशि रक्षतु सर्वदा ।

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Report this wiki page